The best Side of sidh kunjika
The best Side of sidh kunjika
Blog Article
श्री अन्नपूर्णा अष्टोत्तर शतनामावलिः
देवी माहात्म्यं दुर्गा सप्तशति त्रयोदशोऽध्यायः
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५ ॥
शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम् ।
देवी माहात्म्यं दुर्गा सप्तशति षष्ठोऽध्यायः
देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः
नमस्ते शुम्भ हन्त्र्यै च, more info निशुम्भासुर घातिनि।
देवी माहात्म्यं दुर्गा सप्तशति दशमोऽध्यायः
देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः
दकारादि दुर्गा अष्टोत्तर शत नामावलि
देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः
मां दुर्गा की पूजा-पाठ में शुद्धता का विशेष ध्यान रखें. सुबह-शाम जब भी आप ये पाठ करें तो स्नान के बाद साफ वस्त्र धारण करें और फिर इसे शुरू करें.
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः।।